Ṣoḍaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षोडशोऽधिकार

ṣoḍaśo'dhikāraḥ

pāramitāprabhedasaṃgrahe uddānaślokaḥ|

sāṃkhyātha tallalakṣaṇamānupūrvī niruktirabhyāsaguṇaśca tāsāṃ|
prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca||1||

saṃkhyāvibhāge ṣaṭ ślokāḥ|

bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ|
kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ||2||

iti prathamaḥ| tatra catasṛbhiḥ pāramitābhiścaturvidho 'bhyudayaḥ| dānena bhogasaṃpat| śīlenātmabhāvasaṃpat| kṣāntyā paricārasaṃpat| tathā hi tadāsevanādāyatyād[tyāṃ] bahujanasupriyo bhavati| vīryeṇārambhasaṃpat sarvakarmāntasaṃpattitaḥ| pañcamyā kleśāvaśagatvaṃ dhyānena kleśaviṣkambhanāt| ṣaṣṭhyā kṛtyeṣvaviparyāsaḥ sarvakāryayathābhūtaparijñānāt| ityabhyudayaḥ tatra cāsaṃkleśamaviparītakṛtyārambhaṃ cādhikṛtya ṣaṭ pāramitā vyavasthitāḥ|

sattvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute|
sanidānasthitimuktyā ātmārthaṃ sarvathā carati||3||

iti dvitīyaḥ| sattvārtheṣu samyakprayukto bodhisattvastisṛbhirdānaśīlakṣāntipāramitābhiryathākramaṃ tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṃ kurute| tisṛbhiḥ sanidānatayā [sanidānayā] cittasthityā vimuktyā ca sarvaprakāramātmārthaṃ carati| vīryaṃ niśritya yathākramaṃ dhyānaprajñābhyāsa[ma]samāhitasya cittasya samavadhānāt samāhitasya mocanāt| iti parārthamātmārthaṃ cārabhya ṣaṭ pāramitāḥ|

avighātairaviheṭhairviheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ|
āvarjanaiḥ sulapitaiḥ parārtha ātmārthaṃ etasmāt||4||

iti tṛtīyaḥ| dānādibhirbodhisattvasya sakalaḥ parārtho bhavati| yathākramaṃ pareṣāmupakaraṇāvidhātaiḥ| aviheṭhaiḥ viheṭhanāmarṣaṇaiḥ| sāhāyya kriyāsvakhedaiḥ ṛddhyādiprabhāvāvarjanaiḥ subhāṣitasulapitaiśca saṃśayacchedanāt| etasmātparārthāt bodhisattvasyātmārtho bhavati| parākāryasvakāryatvānmahābodhiprāptitaśca| iti sakalaparārthādhikārāt ṣaṭ pāramitāḥ|

bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca|
yogaśca nirvikalpaḥ samastamidamuttamaṃ yānaṃ||5||

iti caturthaḥ| dānena bodhisattvasya bhogeṣvabhi[ṣvanabhi]ratirnirapekṣatvāt| śīlasamādānena bodhisattvaśikṣāsu tīvrā gurutā| kṣāntyā vīryeṇa cākhedo dvaye yathākramaṃ duḥkhe ca sattvāsattvakṛte kuśalaprayoge ca| dhyānaprajñāyāṃ[bhyāṃ] nirvikalpo yogaḥ śamathavipaśyanāsaṃgṛhītaḥ| etāvacca samasta [mahāyānam iti?] mahāyānasaṃgrahādhikārāt ṣaṭ pāramitāḥ|

viṣayeṣvasaktimārgastadāptivikṣepasaṃyameṣvaparaḥ|
sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ||6||

iti pañcamaḥ| tatra dānaṃ viṣayeṣvasaktimārgastyāgābhyāsena tatsaktivigamāt| śīlaṃ tadāptivikṣepasaṃyameṣu bhikṣusaṃvarasthasya viṣayaprāptaye sarvakarmāntavikṣepāṇāmapravṛtteḥ| kṣāntiḥ sattvānutsarge sarvo[vā]pakāraduḥkhānudvegāt| vīryaṃ kuśalavivardhana ārabdhavīryasya tadbuddhigamanāt| dhyānaṃ prajñā cāvaraṇaviśodhaneṣu mārgastābhyāṃ kleśajñeyāvaraṇaviśodhanāt| mārga ityupāyaḥ| evaṃ sarvākāramārgādhikārāt ṣaṭ pāramitāḥ|

śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ|
ādyā tisro dvedhā antyadvayatastisṛṣvekā||7||

iti ṣaṣṭhaḥ| tatrādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sasaṃbhārasaparivāragrahaṇāt| dānena hi bhoganirapekṣaḥ śīlaṃ samādatte samāttaṃ ca kṣāntyā rakṣatyākruṣṭāpratyākrośanādibhiḥ| dvidhetyadhicittamadhiprajñaṃ ca śikṣā sā antena dvayena saṃgṛhītā yathākramaṃ dhyānena prajñayā ca| tisṛṣvapi śikṣāsvekā vīryapāramitā veditavyā| sarvāsāṃ vīryasahāyatvāt| lakṣaṇavibhāge ślokāḥ ṣaṭ|

dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā||8||

bodhisattvānāṃ dānaṃ caturvidhalakṣaṇaṃ| vipakṣahīnaṃ tā[mā]tsaryasya prahīṇatvāt| nirvikalpajñānasahagataṃ dharma nairātmyaprativedhayogāt sarvecchāparipūrakaṃ yo yadicchati tasmai tasya dānāt| sattvaparipācakaṃ tredhā dānena sattvān saṃgṛhya triṣu yāneṣu yathābhavyaniyojanāt|

śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā||9||

kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api sattvavipācikā tredhā||10||

vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|
sarvecchaparipūrakamapi sattvavipācakaṃ tredhā||11||

dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena|
sarvecchāparipūrakamapi sattvavipācakaṃ tredhā||12||

prajñā vipakṣahīnā jñānena gatā ca nirvikalpena|
sarvecchāparipūrā api sattvavipācikā tredhā||13||

yathā dānalakṣaṇaṃ caturvidhamevaṃ śīlādīnāṃ veditavyam| eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramaṃ| sarvecchāparipūrakatvaṃ śīlādibhiḥ pareṣāṃ sarvakāyavāksaṃyamāparādhamarṣaṇasāhāyyamanorathasaṃśayacchedanecchāparipūraṇāt| sattvaparipācakatvaṃ śīlādibhirāvarjya triṣu yāneṣu paripācanāt|

anukramavibhāge ślokaḥ|
pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ|
hīnotkarṣasthānādaudārikasūkṣmataścāpi||14||

tribhiḥ kāraṇaisteṣāṃ dānādīnāṃ krameṇa nirdeśaḥ| pūrvasaṃniśrayeṇottarasyotpatteḥ| bhoganirapekṣo hi śīlaṃ samātte śīlavān kṣamo bhavati kṣamāvān vīryamārabhate ārabdhavīryaḥ samādhimutpādayati samāhitacitto yathābhūtaṃ prajānāti| pūrvasya ca hīnatvāt uttarasyotkarṣasthānatvāt| hīnaṃ hi dānamutkṛṣṭaṃ śīlamevaṃ yāvaddhīnaṃ dhyānamutkṛṣṭā prajñeti| pūrvasya caudārikatvāduttarasyasūkṣmatvāt| audārikaṃ hi dānaṃ supraveśatvāt sukaratvācca| sūkṣmaṃ jñīlaṃ tato duṣpraveśatvād duṣkaratvācca| evaṃ yāvadaudārikaṃ dhyānaṃ sūkṣmā prajñeti|

nirvacanavibhāge ślokaḥ|
dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ|
varayogamanodhāraṇaparamāthajñānataścoktiḥ||15||

dāridyamapanayatīti dānaṃ| śaityaṃ lambhayatīti śīlaṃ tadvato viṣayanimittakleśaparidāhābhāvāt| kṣayaḥ kruddheriti kṣāntistayā krodhakṣayāt| vareṇa yojayatīti vīryaṃ kuśaladharmayojanāt| dhārayatyadhyātmaṃ mana iti dhyānaṃ| paramārtha[rthaṃ] jānātyanayeti prajñā|

bhāvanāvibhāge ślokaḥ|
bhāvanopadhimāśritya manaskāraṃ tathāśayaṃ|
upāyaṃ ca vibhutvaṃ ca sarvāsāmeva kathyate||16||

pañcavidhā pāramitābhāvanā| upadhisaṃniśritā| tatropadhisaṃniśritā caturākārā hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ| vipākasaṃniśritā ca ātmabhāvasaṃpattibalena| praṇidhānasaṃniśritā yaḥ pūrvapraṇidhānabalena| pratisaṃkhyānasaṃniśratā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ| manasikārasaṃniśritā pāramitābhāvanā caturākārā| adhimuktimanaskāreṇa sarvapāramitāpratisaṃyuktaṃ sūtrāntamadhimucyamānasya| āsvādanāmanaskāreṇa labdhāḥ pāramitā āsvādayato guṇasaṃdarśayogena| anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṃ dānādikamanumodamānasya| abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya| āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā| atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca| tatra bodhisattvasya dāne'tṛptāśayo yadbodhisattva ekasattvasyaikakṣaṇe gaṃgānadībālukāsamān lokadhātūn saptaratnaparipūrṇān kṛtvā pratipādayet| gaṃgānadībālikāsamāṃścātmabhāvān| evaṃ ca pratikṣaṇaṃ gaṃgānadīvālikāsamānkalpānpratipādayet| yathā caikasya sattvasyaivaṃ yāvān sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācayitavyastamanena paryāyeṇa pratipādayet| atṛpta eva bodhisattvasya dānāśaya iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne 'tṛptāśayaḥ| na ca bodhisattva evaṃrūpāṃ dānaparaṃparāṃ kṣaṇamātramapi hāpayati| na vicchinattyā bodhimaṇḍaniṣadanāditi| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne vipulāśaya iti| muditataraśca bodhisattvo bhavati tānsattvāndānena tathānugṛhṇan| na tveva te satvāstena dānenānugṛhyamāṇā iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne muditāśayaḥ| upakārakatarāṃśca sa bodhisattvastānsattvānātmanaḥ samanupaśyati| yeṣāṃ tathā dānenopakaroti nātmānaṃ| teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne upakārāśayaḥ| na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vā artho[rthī] bhavati vipākena vā iti| ya evaṃrūpa āśayo'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ nirlepāśayaḥ| yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṃ satveṣvabhinandati nātmanaḥ| sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati iti| ya evaṃrūpa āśayo'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ kalyāṇāśayaḥ| tatra bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ| yadvodhisattvo gaṃgānadībālikāsameṣvātmabhāveṣu gaṃgānadībālikāsamakalpāyuṣpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhasramahāsāhasralokadhātāvagnipratipūrṇe caturvidhamīryāpathaṃ kalpayannekaṃ śīlapāramitākṣaṇaṃ yāvatprajñāpāramitākṣaṇaṃ bhāvayedetena paryāyeṇa yāvāṃśchīlaskandho yāvān ca prajñāskandho yenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate śīlaskandhaṃ yāvatprajñāskandhaṃ bhāvayedatṛpta eva bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanāyāmāśaya iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ| yadbodhisattvastāṃ śīlapāramitābhāvanāparaṃparāṃ yāvatprajñāpāramitābhāvanāparaṃparāmābodhimaṇḍaniṣadanānna sraṃsayati na vicchinatti iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ vipulāśayaḥ| muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan| na tveva[vaṃ] te sattvā anugṛhyamāṇā iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ muditāśayaḥ| upakārakatarāṃśca bodhisattvastān sattvānātmanaḥ samanupaśyati| yeṣāṃ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakaroti nātmānaṃ| teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmupakārāśayaḥ| na ca bodhisattvastathā vipulamapi śīlapāramitābhāvanāmayaṃ yāvatprajñāpāramitābhāvanāmayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vārthī bhavati vipāke na vā iti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlāpāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ nirlepāśayaḥ| tatra yadbodhisattva evaṃ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayapuṇyaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ| sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīti| ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ kalyāṇāśayaḥ| upāyasaṃniśritā bhāvanā tryākārā| nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya| tathā hi sa upāyaḥ sarvamanasikārāṇāmabhiniṣpattaye| vibhutvasaṃniśritā pāramitābhāvanā tryākārā| kāyavibhutvataḥ| caryāvibhutvataḥ| deśanāvibhutvataśca| tatra kāyavibhutvaṃ tathāgate dvau kāyau draṣṭavyau svābhāvikaḥ sāṃbhogikaśca| tatra caryāvibhutvaṃ nairmāṇikaḥ kāyo draṣṭavyaḥ| yena sarvākārāṃ sarvasattvānāṃ sahadhārmikacaryāṃ darśayati| deśanāvibhutvaṃ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātaḥ| prabhedasaṃgrahe dvādaśaślokāḥ| dānādīnāṃ pratyekaṃ ṣaḍarthaprabhedataḥ|
ṣaḍarthāḥ svabhāvahetuphalakarmayogavṛttyarthāḥ|

tatra dānaprabhede dvau ślokau|
pratipādanamarthasya cetanā mūlaniścitā|
bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ||17||

amātsaryayutaṃ tacca dṛṣṭadharmāmiṣābhaye|
dānameva[vaṃ] parijñāya paṇḍitaḥ samudānayet||18||

arthapratipādanaṃ pratigrāhakeṣu dānasya svabhāvaḥ| alobhādisahajā cetanā hetuḥ| bhogasaṃpattirātmabhāvasaṃpattiścāyurādisaṃgṛhītā phalaṃ pañcasthānasūtravat| svaparānugraho mahābodhisaṃbhāraparipūriśca karma| amātsaryayogo amatsariṣu vartate| dṛṣṭadharmāmiṣābhayapradānaprabhedena ceti vṛttiḥ|

śīlaprabhede dvau ślokau|
ṣaḍaṅga[ṅgaṃ]śamabhāvāntaṃ sugatisthitidāyakaṃ|
pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ||19||

saṃketadharmatālabdhaṃ saṃvarastheṣu vidyate|
śīlamevaṃ parijñāya paṇḍitaḥ samudānayet||20||

ṣaḍaṅgamiti svabhāvaḥ| ṣaḍaṅgīti śīlavān viharati yāvatsamādāya śikṣate śikṣāpadeṣviti| śamabhāvāntamiti hetuḥ| nirvāṇābhiprāyeṇa samādānāt| sugatisthitidāyakamiti phalaṃ| śīlena sugatigamanāt| avipratisārādikrameṇa cittasthitilābhācca| pratiṣṭhāśāntanirbhītamiti karma| śīlaṃ hi sarvaguṇānāṃ pratiṣṭhā bhavati| kleśaparidāhaśāntyā ca śāntaṃ| prāṇātipātādipratyayānāṃ ca bhayāvadyavairāṇāmaprasavānnirbhītaṃ| puṇyasaṃbhārasaṃyutamiti yogaḥ sarvakālaṃ kāyavāṅmanaskarmasamāva[ca]raṇāt| saṃketadharmatālabdhaṃ saṃvarastheṣu vidyata iti vṛttistatra saṃketalabdhaṃ prātimokṣasaṃvarasaṃgṛhītaṃ| dharmatāpratilabdhaṃ dhyānānāsravasaṃvarasaṃgṛhītameṣāsya prabhedavṛttiḥ trividhena prabhedena vartanāt| saṃvarastheṣu vidyata ityācā[dhā]ravṛttiḥ|

kṣāntiprabhede dvau ślokau|
marṣādhivāsanajñānaṃ kāruṇyāddharmasaṃśrayāt|
pañcānuśaṃsamākhyātaṃ dvayorarthakaraṃ ca tat||21||

tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ|
kṣāntimevaṃ parijñāya paṇḍitaḥ samudānayet||22||

marṣādhivāsajñānamiti trividhāyāḥ kṣānteḥ svabhāvaḥ| apakāramarṣaṇakṣāntermarṣaṇaṃ marṣa iti kṛtvā| duḥkhādhivāsakṣānterdharmanidhyānakṣānteśca yathākramaṃ| kārūṇyāddharmasaṃśrayāditi hetuḥ| dharmasaṃśrayaḥ punaḥ| śīlasamādānaṃ śrutaparyavāptiśca| pañcānuśaṃsamākhyātamiti phalaṃ| yathoktaṃ sūtre| pañcānuśaṃsāḥ kṣāntau| na vairabahulo bhavati| na bhedabahulo bhavati| sukhasaumanasyabahulo bhavati| avipratisārī kālaṃ karoti| kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate iti| dvayorarthakaraṃ ca taditi marṣādhivāsanamityadhikṛtaṃ idaṃ karma| yathoktam|

dvayorarthaṃ sa kurūte ātmanaśca parasya ca|
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati||iti||

tapaḥ prābalyasaṃyuktamiti yogaḥ| yathoktaṃ| kṣāntiḥ paramaṃ tapa iti| teṣu tadityādhāravṛttiḥ kṣamiṣu tadvṛtteḥ| trividhaṃ matamiti prabhedavṛttistrividhakṣāntiprabhedena yathoktaṃ prāk|

vīryaprabhede dvau ślokau|
utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ|
smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ||23||

alobhādiguṇopetasteṣu saptavidhaśca saḥ|
vīryamevaṃ parijñāya paṇḍitaḥ samudānayeta||24||

utsāhaḥ kuśale samyagiti svabhāvaḥ| kuśala iti tadanyakṛtyotsāhavyudāsātha[rthaṃ] samyagityanyatīrthikamokṣārthotsāhavyudāsārthaṃ| śraddhācchandapratiṣṭhita iti hetuḥ śraddadhāno hyatīva[hyarthiko] vīryamārabhati| smṛtyādiguṇavṛddhāviti phalam| ārabdhavīryasya smṛtisamādhyādiguṇodbhavāt| saṃkleśaprātipakṣika iti karma| yathoktam| ārabdhavīryastu sukhaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmairiti| alobhādiguṇopeta iti yogaḥ| teṣvityārabdhavīryeṣu iyamādhāravṛttiḥ| saptavidha iti prabhedavṛttiḥ| sa punaradhiśīlādi śikṣātraye kāyikaṃ cetasikaṃ ca sātatyena satkṛtya ca yadvīryam|

dhyānaprabhede dvau ślokau|
sthitiścetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ|
sukhopapattaye 'bhijñāvihāravaśavartakam||25||

dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaśca saḥ|
dhyānamevaṃ parijñāya paṇḍitaḥ samudānayet||26||

sthitiścetasa adhyātmamiti svabhāvaḥ| smṛtivīryapratiṣṭhitamiti hetuḥ| ālambanāsaṃpramoṣe sati vīryaṃ niśritya samāpattyabhinirhārāt| sukhopapattaye iti phalaṃ dhyānasyāvyābādhopapattiphalatvāt| abhijñāvihāravaśavartakamiti karma| dhyānenābhijñāvaśavartanāt| āryadivyabrāhmavihāravaśavartanācca| dharmāṇāṃ pramukhamiti prāmukhyena yogaḥ| yathoktaṃ| samādhipramukhāḥ sarvadharmā iti| teṣu vidyata iti dhyāyiṣviyamādhāravṛttiḥ| triviśca sa iti savitarkaḥ savicāraḥ avitarko vicāramātraḥ| avitarko avicāraḥ| punaḥ prītisahagataḥ| sātasahagataḥ| upekṣāsahagataśca| iyaṃ prabhedavṛttiḥ|

prajñāprabhede dvau ślokau|
samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ|
suvimokṣāya saṃkleśātprajñājīvasudeśanaḥ||27||

dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ|
prajñāmevaṃ parijñāya paṇḍitaḥ samudānayet||28||

samyak pravicayo jñeya iti svabhāvaḥ| samyagiti na mithyā jñeya iti laukikakṛtyasamyakpravicayavyudāsārthaṃ| samādhānapratiṣṭhita iti hetuḥ| samāhitacitto yathābhūtaṃ prajānāti| yasmātsuvimokṣāya saṃkleśāditi phalaṃ| tena hi saṃkleśātsu vimokṣo bhavati| laukikahīnalokottaramahālokottareṇa pravicayena| prajñājīvasudeśana iti prajñājīvaḥ sudeśanā cāsya karma| tena hyanuttara[raḥ] prajñājīvakānāṃ jīvati| samyag dharmaṃ deśayatīti| dharmāṇāmuttara ityuttaratvena yogaḥ| yathoktaṃ| prajñottarāḥ sarvadharmā iti| teṣu vidyate trividhaśca sa iti vṛttiḥ| prājñeṣu vartanāt trividhena ca prabhedena| laukiko hīnalokottaro mahālokottaraśca| uktaḥ pratyekaṃ dīnādīnāṃ ṣaḍarthaprabhedena prabhedaḥ|

saṃgrahavibhāge ślokaḥ|
sarve śuklā dharmā viviptasamāhitobhayā jñeyāḥ|
dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ||29||

sarve śuklā dharmā dānādidharmāḥ| tatra vikṣiptā dvābhyāṃ pāramitābhyāṃ saṃgṛhītāḥ prathamābhyāṃ dānasamādānaśīlayorasamāhitatvāt| samāhitā dvābhyāṃ paścimābhyāṃ dhyānayathābhūtaprajñayoḥ samāhitatvāt| ubhaye dvābhyāṃ kṣāntivīryābhyāṃ| tayoḥ samāhitāsamāhitatvāt|

vipakṣavibhāge ślokāḥ ṣaṭ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dānaṃ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||30||

saptavidhā saktirdānasya vipakṣaḥ| bhogasaktiḥ vilambanasaktiḥ tanmātrasaṃtuṣṭisaktiḥ pakṣapātasaktiḥ[?] pratikārasaktiḥ vipākasaktiḥ| vipakṣasaktistu tadvipakṣalābhānuśayāsamuddhātāt| vikṣepasaktiśca| sa punarvikṣepo dvividhaḥ| manasikāravikṣepaśca hīnayānaspṛhaṇāt| vikalpavikṣepaśca dāyakapratigrāhakadānavikalpanāt| ataḥ saptavidhasaktimuktatvāt saptakṛtvo dānasyāsaktatvamuktam|

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca śīlaṃ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||31||

na ca saktā na ca saktā na ca saktā saktikā na kṣāntiḥ|
na ca saktā na ca saktā na ca saktā bodhisattvānām||32||

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva ca na vīryaṃ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||33||

na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dhyānaṃ|
na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām||34||

na ca saktā na ca saktā na ca saktā saktikā na ca prajñā|
na ca saktā na ca saktā na ca saktā bodhisattvānām||35||

yathā dānāsaktirūktā evaṃ śīle yāvatprajñāyāṃ veditavyā| atra tu viśeṣabhogasaktiparivartena dauḥśīlyādyāsāktirveditavyā vipakṣasaktistadvipakṣānuśayā samuddhātanāt| vikalpavikṣepaśca yathāyogaṃ trimaṇḍalaparikalpanāt| guṇavibhāge trayoviṃśatiḥ ślokāḥ|

tyaktaṃ buddhasutaiḥ svajīvitamapi prāpyārthinaṃ sarvadā|
kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitaṃ|
dānenaiva ca tena sarvajanatā bodhitraye ropitā|
dānaṃ jñānaparigraheṇa ca punarloke 'jñayaṃ sthāpitam||36||

iti subodhaḥ padārthaḥ|
āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā
svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā|
śīlenaiva ca tena sarvajanatā bodhitraye ropitā|
śīlaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||37||

trividhaṃ śīlaṃ| saṃgharaśīlaṃ| kuśaladharmasaṃgrāhakaśīlaṃ| sattvārthakriyāśīlaṃ ca| ekātmakam[eṣāmekaṃ] yamasvabhāvaṃ| dve udyamasvabhāve|

kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ
na svargārthamasa[śa]ktito na ca bhayānnaivopakārekṣaṇāt|
kṣāntyānuttarayā ca sarvatanajā bodhitraye ropitā|
kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā||38||

iti| jñāntyānuttarayā ceti duḥkhādhivāsanakṣāntyā ca parāpakāramarṣaṇakṣāntyā ca yathākramam|

vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ
hantuṃ kleśagaṇaṃ svato 'pi parata prāptaṃ ca bodhiṃ parāṃ|
vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā|
vīryaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||39||

iti| saṃnāhavīryaṃ prayogavīryaṃ ca|
dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā
śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā|
dhyānenaiva ca tena sarvajanatā bodhitraye ropitā|
dhyānaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam||40||

iti| samādhibahulamiti anantabodhisattvasamādhisaṃgṛhītam|
jñātaṃ buddhasutaiḥ satattvamakhilaṃ jñeyaṃ ca yatsarvathā
saktirnaiva ca nirvṛttau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṃvṛttau|
jñānenaiva ca tena sarvajanatā bodhitraye ropitā|
jñānaṃ sattvaparigraheṇa punarloke 'kṣayaṃ sthāpitam||41||

iti| satattvaṃ parmārthasaṃgṛhītaṃ sāmānyalakṣaṇaṃ pudgaladharma nairātmyaṃ| jñeyaṃ ca yatsarvathetyanantasvasaṃketādilakṣaṇabhedabhinnaṃ yadajñe[yajjñe] (yadaparaṃjñeyaṃ)| dānādīnāṃ nirvikalpajñānaparigraheṇākṣayatvaṃ nirupadhiśeṣanirvāṇe 'pi tadakṣayāt| jñānasya punaḥ sattvaparigraheṇa karuṇayā sattvānāmaparityāgāt| eṣāṃ punaḥ ṣaṇāṃ ślokānāṃ piṇḍārthaḥ saptamena ślokena nirdiṣṭaḥ|

audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca|
dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam||42||

iti| tatradānādīnāṃ prathamena pādenodāratā paridīpitā| dvitīyena nirāmipatā| tṛtīyena mahārthatā mahataḥ sattvārthasya saṃpādanāt| caturthenākṣayatā ityeṣāṃ guṇacatuṣṭayamebhiḥ ślokairveditavyam|

darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭimapi samāśāstiṃ|
abhibhavati sa tāṃ dātā kṛpālurādhikyayogena||43||

yācanake hi jane dāyakadarśanāttataśca yathepsitaṃ labdhvā manorathaparipūraṇādyā tuṣṭirūtpadyate| atuṣṭiścādarśanādaparipūraṇācca| āśāstiśca yā taddarśane manorathaparipūraṇe ca| sā bodhisattvasyādhikotpadyate sarvakālaṃ yācanakadarśanāttanmanorathaparipūraṇācca| adarśanādaparipūraṇāccātuṣṭiḥ| ato dātā kṛpālustāṃ sarvamabhibhavatyādhikyayogāt|

prāṇānbhogāndārānsattveṣu sadānya[tya]janakṛpālutvāt|
āmodate nikāmaṃ tadviratiṃ pālayenna katham||44||

tebhyo viratiṃ tadviratiṃ parakīyebhyaḥ prāṇabhogadārebhyaḥ| etena trividhātkāyaduścaritādviratiśīlaguṇaṃ darśayati|

nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ|
mithyāvādaṃ brūyātparopaghātāya kathamāryaḥ||45||

etena mṛṣāvādādviratiguṇaṃ darśayati| ātmahetormṛṣāvāda ucyeta kāyajīvitāpekṣayā| parahetorvā priyajanapremnā| bhayena vā rājādibhayāt| āmiṣakiṃcitkahetorvā lābhārthaṃ| bodhisattvaśca svakāyajīvitanirapekṣaḥ| samacittaśca sarvasattveṣvātmasamacittatayā| nirbhayaśca pañcabhayasamatikrāntatvāt| sarvapradaścārthibhyaḥ sarvasattvaparityāgāt| sa kena hetunā mṛṣāvādaṃ brūyāt|

saṃmahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīruśca|
sattvavinaye suyuktaḥ suvidūre trividhavāgdoṣāt||46||

bodhisattvaḥ sarvasattveṣu samaṃ hitakāmaḥ sa kathaṃ pareṣāṃ mitrabhedārthaṃ paiśunyaṃ kariṣyatīti| sukṛpaśca paraduḥkhāpanayābhiprāyāt| paraduḥkhotpādane cātyarthaṃ bhīrūḥ sa kathaṃ pareṣāṃ duḥkhotpādanārthaṃ parūṣaṃ vakṣyati| sattvānāṃ vinaye samyakprayuktaḥ sa kathaṃ saṃbhinnapralāpaṃ kariṣyati tasmādasau sūvidūre trividhavāgdoṣāt paiśunyātpārūṣyātsaṃbhinnapralāpācca|

sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca|
adhivāsayetkathamasau sarvākāraṃ manaḥ kleśam||47||

abhidhyā vyāpādo mithyādṛṣṭirvā yathākramaṃ| eṣa dauḥśīlyapratipakṣadharmaviśeṣayogācchīlaviśuddhigū[gu?]ṇo bodhisattvānāṃ veditavyaḥ|

upakarasaṃjñāmodaṃ hyapakāriṇiparahita saṃjñāṃ[parahite sadā] duḥkhe|
labhate yadā kṛpāluḥ kṣamitavyaṃ................ [kiṃ kutastasya]||48||

[apakāriṇi hi kṣamitavyaṃ bhavati| tatra ca bodhisattva apakārisajñāṃ labhate kṣāntisaṃbhāranimittatvāt duḥkhañca kṣamitavyaṃ bhavati| tatra ca parahitahetubhūte duḥkhe bodhisattvaḥ sadā modaṃ labhate tasya kutaḥ kiṃ kṣamitavyaṃ]| yasya nāpakārisaṃjñā pravartate na duḥkhasaṃjñā|

paraparasaṃjñāpagamātsvato 'dhikatarātsadā parasnehāt|
duṣkaracaraṇātsakṛpe hyaduṣkaraṃ vīryaṃ||49||

sakṛpo bodhisattvaḥ| tatra sakṛpe yatparārthaṃ duṣkaracaraṇādvīryaṃ tadduṣkaraṃ ca suduṣkaraṃ ca kathamaduṣkaraṃ| paratra parasaṃjñāpagamāt| svato'dhikatarācca sarvadā pareṣu snehāt| kathaṃ suduṣkaraṃ| yadevaṃ parasaṃjñāpagataṃ ca svatodhikatarasnehaṃ ca tadvīryam|

alpasukhaṃ hyātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ|
dhyānaṃ mataṃ trayāṇāṃ viparyayādbodhisattvānām||50||

alpasukhaṃ dhyānaṃ laukikānāmātmasukhaṃ śrāvakapratyekabuddhānāṃ| līnaṃ laukikānāṃ satkāye śrāvakapratyekabuddhānāṃ ca nirvāṇe| parihāṇikaṃ laukikānāṃ kṣayi śrāvakapratyekabuddhānāṃ nirūpadhiśeṣanirvāṇe tatkṣayāt| samohaṃ sarveṣāṃ yathāyogakliṣṭākliṣṭena mohena| bodhisattvānāṃ punardhyāna bahusukhamātmaparasukhamalīnamaparihāṇikamakṣayyasamohaṃ ca|

āmoṣaistamasi yathā dīpairnunnaṃ[śchanne] tathā trayajñānaṃ|
dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām||51||

yathā hastāmoṣaistamasi jñānaṃ parīttaviṣayamapratyakṣamavyaktaṃ ca tathā pṛthagjanānāṃ| yathāvacarake[gahavarake] dīpairjñānaṃ prādeśikaṃ pratyakṣaṃ nātinirmalaṃ tathā śrāvakāṇāṃ pratyekabuddhānāṃ ca| yathā dinakarakiraṇairjñānaṃ samantātpratyakṣaṃ sunirmalaṃ ca tathā bodhisattvānāṃ| ata eva tadatulyam|

āśrayādvastuto dānaṃ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||52||

tatrāśrayo bodhisattvaḥ| vastu āmiṣadānasyādhyātmikaṃ vastu paramam| abhayadānasthāpāyasaṃsārabhītebhyastu tadabhayaṃ| dharmadānasya mahāyānaṃ| nimittaṃ karuṇā| pariṇāmanā tena mahābodhiphalaprārthanā| hetuḥ pūrvadānapāramitābhyāsavāsanā| jñānaṃ nirvikalpaṃ yena trimaṇḍalapariśuddhaṃ dānaṃ dadāti dātṛdeyapratigrāhakrāvikalpanāt| kṣetraṃ pañcavidham| arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca| caturṇāmuttaraṃ kṣetraṃ paraṃ| tadabhāve pañcamaṃ| niśrayastrividho yaṃ niśritya dadāti| adhimuktirmanasikāraḥ samādhiśca| adhimuktiryathā bhāvanāvibhāge 'dhimuktimanaskāra uktaḥ| manaskāro yathā tatraivāsvādanābhinandana[naumodanābhi] manaskāra uktaḥ| samādhirgaganagañjādiryathā tatraiva vibhutvamuktaṃ| evamāśrayādiparasamayo dānaṃ paramaṃ| so'yaṃ cāpadeśo veditavyaḥ| yaśca dadāti yacca yena ca yasmai ca yataśca yasya ca parigraheṇa yatra ca yāvatprakāraṃ taddānam|

āśrayādvastutaḥ śīlaṃ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||53||

[āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā||
āśrayādvastuto vīryaṃ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam||54||

āśrayādvastuto dhyānaṃ nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrāniśrayācca paraṃ matam||55||

āśrayādvastutaḥ prajñā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca parā matā||56||

śīlasya paramaṃ vastu bodhisattvasaṃvaraḥ| kṣānteḥ prāṇāpahāriṇau hīnadurbalau| vīryasya pāramitābhāvanā tadvipakṣaprahāṇaṃ ca| dhyānasya bodhisattvasamādhayaḥ| prajñāyāstathatā| sarveṣāṃ śīlādīnāṃ kṣetraṃ mahāyānaṃ| śeṣaṃ pūrvabaddheditavyam|

ekasattvasukhaṃ dānaṃ bahukalpavighātakṛta|
priyaṃ syadbodhisattvānāṃ prāgeva tadviparyayāt||57||

yadi bodhisattvānāṃ dānamekasyaiva sattvasya sukhadaṃ syādātmanaśca bahukalpavighātakṛta| tathāpi tatteṣāṃ priyaṃ syātkaruṇāviśeṣātkiṃ punaryadanekasattvasukhaṃ ca bhavatyātmanaśca bahukalpānugrahakṛt|

yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu|
śarīrahetordhanamiṣyate janaistadeva dhīraḥ śataśo visṛjyate||58||

atra pūrvārdhamuttarārdhe vyākhyātam|
śīramevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā|
tadasya lokottaramiti yanmudaṃ sa tena tattasya taduttaraṃ punaḥ||59||

atra śarīramevotsṛjato yadā mano na duḥkhyate tadasya lokottaramiti saṃdarśitaṃ| eti yanmudaṃ sa tena duḥkhena tattasya taduttaramiti tasmāllokottarāduttaram|

pratigrahairiṣṭanikāmalabdhairna tuṣṭimāyāti tathārthiko 'pi|
sarvāstidānena yatheha dhīmān tuṣṭiṃ vrajatyarthijanasya tuṣṭyā||60||

iṣṭanikāmalabdhairityabhipretaparyāptalabdhaiḥ| sarvāstidāneneti yāvatsvajīvitadānena|
saṃpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi|
sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṃ||61||

suvipulamapi vittaṃ prāpya naivopakāraṃ
vigaṇayati tathārthī dāyakāllābhahetoḥ|
vidhivadiha sudānairarthinastarpayitvā
mahadupakarasaṃjñā teṣu dhīmānyathaiti||62||

karuṇāviśeṣād| gatārthau ślokau|
svayamapagataśokā dehinaḥ svastharūpā
vipulamapi gṛhītvā bhuñjate yasya vittaṃ|
pathi paramaphalāḍhyādbhogavṛkṣādyathaiva
pravisṛtiratibhogī bodhisattvānna so 'nyaḥ||63||

pravisṛtiratibhogaścāsyeti pravisṛtiratibhogī sa ca nānyo bodhisattvādveditavyaḥ| śeṣaṃ gatārtham|

prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca|
caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam||64||

ṣaḍvidhena prabhedena vīryaṃ parijñeyaṃ| prādhānyabhedena| tatkāraṇabhedena| [karmabhedena] prakārabhedena| āśrayabhedena| caturvibandhapratipakṣabhedena ca| asyoddeśasyottaraiḥ| ślokairnirdeśaḥ|

vīryaṃ paraṃ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ|
vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiḥ||65||

vīryaṃ paraṃ śuklagaṇasya madhye iti sarvakuśaladharmaprādhānyaṃ vīryasya nirdiṣṭaṃ| tanniśritastasya yato 'nulābha iti prādhānyakāraṇaṃ nirdiṣṭaṃ| yasmādvīryāśritaḥ sarvakuśaladharmalābhaḥ| vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiriti karma nirdiṣṭaṃ vīryeṇa hi dṛṣṭadharme paramaḥ sukhavihāraḥ| sarvā ca lokottarā siddhirlaukikī ca kriyate|

vīryādavāptaṃ bhavabhogamiṣṭaṃ vīryeṇa śuddhiṃ prabalāmupetāḥ|
vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ||66||

iti| paryāyadvāreṇa [paryāyāntareṇa] vīryasya karma nirdiṣṭaṃ| laukikalokottarasiddhibhedāt| tatra prabalā laukikī siddhiranātyantikatvāt|

punarmataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat|
tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktamanyata||67||

saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivatprahitaṃ|
alīnamakṣobhyamatuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ||68||

ityeṣa prakārabhedaḥ| tatra hānivivṛddhivīryaṃ samyakprahāṇeṣu [dvayorakuśaladharmahānayeapi?] ca dvayoḥ kuśaladharmābhivṛddhaye| mokṣādhipaṃ vīryamindriyeṣu| mokṣādhipattyārthena yasmādindriyāṇi| pakṣavipakṣaṃ baleṣu vipakṣānavamṛdyārthena yasmādbalāni| tattve praviṣṭaṃ bodhyaṅgeṣu darśanamārge tadvya1sthāpanāt| parivarttakaṃ mārgāṅgeṣu bhāvanāmārge 'ntasyā[tasyā]śrayaparivṛttihetutvāt| mahārthaṃ vīryaṃ pāramitāsvabhāvaṃ svaparārthādhikārāt| saṃnāhavīryaṃ prayogāya saṃnahyataḥ| prayogavīryaṃ tathā prayogataḥ| alīnavīryamudāre 'pyadhigantavye layābhāvataḥ| akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ| asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ| ebhireva saṃnāhavīryādibhiḥ sūtre| sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate yathākramam|

nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa|
līnātyudārāśayabuddhiyogāt vīryaṃ tadalpārthamahārthamiṣṭam||69||

atrāśrayaprabhedena vīryabhedo nirdiṣṭaḥ| yānatraye prayukto yo janastadāśrayeṇa yathākramaṃ nikṛṣṭamadhyottamaṃ vīryaṃ veditavyaṃ| kiṃ kāraṇaṃ| līnātyudārāśayabuddhiyogāt| līno hi buddhyāśayo yānadvaye prayuktānāṃ kevalātmārthādhikārāt| atyudāro mahāyāne prayuktānāṃ parārthādhikārāt| ata eva yathākramaṃ vīryaṃ tadalpārthaṃ mahārthamiva[ṣṭam] svārthādhikārācca [svaparārthādhikaraṇatvācca|]

na vīryavānbhogaparājito 'sti|
no vīryavān kleśaparājito 'sti|
na vīryavān khedaparājito 'sti
no vīryavān prāptiparājito 'sti||70||

ityayaṃ caturvibandhapratipakṣabhedaḥ| caturvidho dānādīnāṃ vibandho yena dānādiṣu na pravartate| bhogasaktistadāgrahataḥ| kleśasaktistatparibhogādhyavasānataḥ| khedo dānādiṣu prayogābhiyogaparikhedataḥ| prāptiralpamātradānādisaṃtuṣṭitaḥ| tatpratipakṣabhede naitaccaturvidhaṃ vīryamuktam|

anyonyaviniścayavibhāge ślokaḥ|
anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittācca|
ṣaṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ||71||

anyonyasaṃgrahato viniścayaḥ| abhayapradānena śīlakṣāntisaṃgraho yasmāttābhyāmabhayaṃ dadāti| dharmadānena dhyānaprajñayoryasmāttābhyāṃ dharmaṃ dadāti| ubhābhyāṃ vīryasya yasmāttenobhayaṃ dadāti| kuśaladharmasaṃgrāhakeṇa śīlena sarveṣāṃ dānādīnāṃ saṃgrahaḥ| evaṃ kṣāntyādibhiranyonyasaṃgraho yathāyogaṃ yojyaḥ| prabhedato viniścayaḥ| dānaṃ ṣaḍvidhaṃ dānadānaṃ śīladānaṃ yāvatprajñādānaṃ| parasaṃtāneṣu śīlādiniveśanāt| dharmato viniścayaḥ| ye sūtrādayo yeṣu dānādiṣvartheṣu saṃdṛśyante| ye ca dānādayo yeṣu sūtrādiṣu dharmeṣu saṃdṛśyante| teṣāṃ parasparaṃ saṃgraho veditavyaḥ| nimittato viniścayaḥ| dānaṃ śīlādīnāṃ nimittaṃ bhavati| bhoganirapekṣasya śīlādiṣu pravṛtteḥ| śīlamapi dānādīnāṃ| bhikṣusaṃvarasamādānaṃ sarvasvaparigrahatyāgācchīlapratiṣṭhitasya ca kṣāntyādiyogāt| kuśaladharmasaṃgrāhakaśīlasamādānaṃ ca sarveṣāṃ dānādīnāṃ nimittaṃ| evaṃ kṣāntyādīnāmanyonyanimittabhāvo yathā yojyaḥ [yogaṃ] saṃgrahavastuvibhāge sapta ślokāḥ| catvāri saṃgrahavastūni| dānaṃ priyavāditā arthacaryā samānārthatā| tatra|

dānaṃ samaṃ priyākhyānamarthacaryā samārthatā|
taddeśanā samādāya svānuvṛttibhiriṣyate||72||

dānaṃ samamiṣyate yathā pāramitāsu priyākhyānaṃ taddeśanā| arthacaryā tatsamādāpanā tacchabdena pāramitānāṃ grahaṇātpāramitādeśanā pāramitāsamādāpanetyarthaḥ| samānārthatā yatra paraṃ samādāpayati tatra svayamanuvṛttiḥ| kimarthaṃ punaretāni catvāri saṃgrahavastūnīṣyante| eṣa hi pareṣāṃ|

upāyo 'nugrahakaro grāhako 'tha pravartakaḥ|
tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ||73||

dānamanugrāhaka upāyaḥ| āmiṣadānena kāyikānugrahotpādanāt priyavāditā grāhakaḥ| avyutpannasaṃdigdhārthagrāhaṇāt| arthacaryā pravartakaḥ| kuśale pravartanāt| samānārthatā 'nuvartakaḥ| yathāvāditathākāriṇaṃ hi samādāpakaṃ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tadanuvartante|

ādyena bhājanībhāvo dvitīyenādhimucyanā|
pratipattistṛtīyena caturthena viśodhanā||74||

āmiṣadānena bhājanībhavati dharmasya vidheyatāpatteḥ| priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ| arthacaryayā pratipadyate yathādharmaṃ| samānārthatayā tāṃ pratipattiṃ viśodhayati dīrghakālānuṣṭhānād| idaṃ saṃgrahavastūnāṃ karma|

catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ|
āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi[dinā]||75||

yadapyanyatsaṃgrahavastudvayamuktaṃ bhagavatā āmiṣasaṃgraho dharmasaṃgrahaśca| tābhyāmetānyeva catvāri saṃgrahavastūni saṃgṛhītāni|

ābhiṣasaṃgraheṇa prathame| dharmasaṃgraheṇāvaśiṣṭāni| tāni punastrividhena dharmeṇa| ālambanadharmeṇa pratipattidharmeṇa tadviśuddhidharmeṇa ca yathākramam|

hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṃgrahaḥ|
abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ||76||

eṣa saṃgrahasya prakārabhedaḥ| tatra hīnamadhyottamaḥ saṃgraho bodhisattvānāṃ yānatrayaprayukteṣu veditavyo yathākramaṃ| prāyeṇa vandhyo 'dhimukticaryābhūmau| prāyeṇābandhyo bhūmipraviṣṭānām| avandhyaḥ sarvathā aṣṭāmyādiṣu bhūmiṣu sattvārthasyāvaśyaṃ saṃpādanāt|

parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ|
sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate||77||

ye kecitparṣatkarṣaṇe prayuktāḥ sarvaistairayamevopāyaḥ samāśrito yaduta catvāri saṃgrahavastūni| tathā hi sarvārthasiddhaye sarveṣāṃ sukhaścaiṣa upāyaḥ praśasyate buddhaiḥ|

saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā|
sarve ta evaṃ tasmācca vartma tatsattvapācane||78||

etena lokatraye 'pi sarvasattvānāṃ paripācane caturṇāṃ saṃgrahavastūnāmekāyanamārgatvaṃ darśayati| anyamārgābhāvāt|

iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā|
bhavaviṣayanimittanirvikalpo bhavati sa sattvagaṇasya saṃgṛhītā||79||

etena yathoktāsu ṣaṭsu pāramitāsu sthitasya bodhisattvasya saṃgrahavastuprayogaṃ darśayati svaparārthasaṃpādanāt pāramitābhiḥ saṃgrahavastubhiśca yathākramam|

|| mahāyānasūtrālaṃkāre pāramitādhikāraḥ [ṣoḍaśaḥ] samāptaḥ||